सुबन्तावली ?सन्दर्भवती

Roma

स्त्रीएकद्विबहु
प्रथमासन्दर्भवती सन्दर्भवत्यौ सन्दर्भवत्यः
सम्बोधनम्सन्दर्भवति सन्दर्भवत्यौ सन्दर्भवत्यः
द्वितीयासन्दर्भवतीम् सन्दर्भवत्यौ सन्दर्भवतीः
तृतीयासन्दर्भवत्या सन्दर्भवतीभ्याम् सन्दर्भवतीभिः
चतुर्थीसन्दर्भवत्यै सन्दर्भवतीभ्याम् सन्दर्भवतीभ्यः
पञ्चमीसन्दर्भवत्याः सन्दर्भवतीभ्याम् सन्दर्भवतीभ्यः
षष्ठीसन्दर्भवत्याः सन्दर्भवत्योः सन्दर्भवतीनाम्
सप्तमीसन्दर्भवत्याम् सन्दर्भवत्योः सन्दर्भवतीषु

समास सन्दर्भवति सन्दर्भवती

अव्यय ॰सन्दर्भवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria