Declension table of sandāya

Deva

NeuterSingularDualPlural
Nominativesandāyam sandāye sandāyāni
Vocativesandāya sandāye sandāyāni
Accusativesandāyam sandāye sandāyāni
Instrumentalsandāyena sandāyābhyām sandāyaiḥ
Dativesandāyāya sandāyābhyām sandāyebhyaḥ
Ablativesandāyāt sandāyābhyām sandāyebhyaḥ
Genitivesandāyasya sandāyayoḥ sandāyānām
Locativesandāye sandāyayoḥ sandāyeṣu

Compound sandāya -

Adverb -sandāyam -sandāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria