Declension table of sandaṣṭa

Deva

NeuterSingularDualPlural
Nominativesandaṣṭam sandaṣṭe sandaṣṭāni
Vocativesandaṣṭa sandaṣṭe sandaṣṭāni
Accusativesandaṣṭam sandaṣṭe sandaṣṭāni
Instrumentalsandaṣṭena sandaṣṭābhyām sandaṣṭaiḥ
Dativesandaṣṭāya sandaṣṭābhyām sandaṣṭebhyaḥ
Ablativesandaṣṭāt sandaṣṭābhyām sandaṣṭebhyaḥ
Genitivesandaṣṭasya sandaṣṭayoḥ sandaṣṭānām
Locativesandaṣṭe sandaṣṭayoḥ sandaṣṭeṣu

Compound sandaṣṭa -

Adverb -sandaṣṭam -sandaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria