Declension table of sandaṣṭa

Deva

MasculineSingularDualPlural
Nominativesandaṣṭaḥ sandaṣṭau sandaṣṭāḥ
Vocativesandaṣṭa sandaṣṭau sandaṣṭāḥ
Accusativesandaṣṭam sandaṣṭau sandaṣṭān
Instrumentalsandaṣṭena sandaṣṭābhyām sandaṣṭaiḥ sandaṣṭebhiḥ
Dativesandaṣṭāya sandaṣṭābhyām sandaṣṭebhyaḥ
Ablativesandaṣṭāt sandaṣṭābhyām sandaṣṭebhyaḥ
Genitivesandaṣṭasya sandaṣṭayoḥ sandaṣṭānām
Locativesandaṣṭe sandaṣṭayoḥ sandaṣṭeṣu

Compound sandaṣṭa -

Adverb -sandaṣṭam -sandaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria