Declension table of sandṛbdha

Deva

NeuterSingularDualPlural
Nominativesandṛbdham sandṛbdhe sandṛbdhāni
Vocativesandṛbdha sandṛbdhe sandṛbdhāni
Accusativesandṛbdham sandṛbdhe sandṛbdhāni
Instrumentalsandṛbdhena sandṛbdhābhyām sandṛbdhaiḥ
Dativesandṛbdhāya sandṛbdhābhyām sandṛbdhebhyaḥ
Ablativesandṛbdhāt sandṛbdhābhyām sandṛbdhebhyaḥ
Genitivesandṛbdhasya sandṛbdhayoḥ sandṛbdhānām
Locativesandṛbdhe sandṛbdhayoḥ sandṛbdheṣu

Compound sandṛbdha -

Adverb -sandṛbdham -sandṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria