Declension table of sambodhiprāpti

Deva

FeminineSingularDualPlural
Nominativesambodhiprāptiḥ sambodhiprāptī sambodhiprāptayaḥ
Vocativesambodhiprāpte sambodhiprāptī sambodhiprāptayaḥ
Accusativesambodhiprāptim sambodhiprāptī sambodhiprāptīḥ
Instrumentalsambodhiprāptyā sambodhiprāptibhyām sambodhiprāptibhiḥ
Dativesambodhiprāptyai sambodhiprāptaye sambodhiprāptibhyām sambodhiprāptibhyaḥ
Ablativesambodhiprāptyāḥ sambodhiprāpteḥ sambodhiprāptibhyām sambodhiprāptibhyaḥ
Genitivesambodhiprāptyāḥ sambodhiprāpteḥ sambodhiprāptyoḥ sambodhiprāptīnām
Locativesambodhiprāptyām sambodhiprāptau sambodhiprāptyoḥ sambodhiprāptiṣu

Compound sambodhiprāpti -

Adverb -sambodhiprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria