Declension table of sambodhana

Deva

NeuterSingularDualPlural
Nominativesambodhanam sambodhane sambodhanāni
Vocativesambodhana sambodhane sambodhanāni
Accusativesambodhanam sambodhane sambodhanāni
Instrumentalsambodhanena sambodhanābhyām sambodhanaiḥ
Dativesambodhanāya sambodhanābhyām sambodhanebhyaḥ
Ablativesambodhanāt sambodhanābhyām sambodhanebhyaḥ
Genitivesambodhanasya sambodhanayoḥ sambodhanānām
Locativesambodhane sambodhanayoḥ sambodhaneṣu

Compound sambodhana -

Adverb -sambodhanam -sambodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria