Declension table of sambodha

Deva

MasculineSingularDualPlural
Nominativesambodhaḥ sambodhau sambodhāḥ
Vocativesambodha sambodhau sambodhāḥ
Accusativesambodham sambodhau sambodhān
Instrumentalsambodhena sambodhābhyām sambodhaiḥ sambodhebhiḥ
Dativesambodhāya sambodhābhyām sambodhebhyaḥ
Ablativesambodhāt sambodhābhyām sambodhebhyaḥ
Genitivesambodhasya sambodhayoḥ sambodhānām
Locativesambodhe sambodhayoḥ sambodheṣu

Compound sambodha -

Adverb -sambodham -sambodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria