Declension table of sambhūti

Deva

FeminineSingularDualPlural
Nominativesambhūtiḥ sambhūtī sambhūtayaḥ
Vocativesambhūte sambhūtī sambhūtayaḥ
Accusativesambhūtim sambhūtī sambhūtīḥ
Instrumentalsambhūtyā sambhūtibhyām sambhūtibhiḥ
Dativesambhūtyai sambhūtaye sambhūtibhyām sambhūtibhyaḥ
Ablativesambhūtyāḥ sambhūteḥ sambhūtibhyām sambhūtibhyaḥ
Genitivesambhūtyāḥ sambhūteḥ sambhūtyoḥ sambhūtīnām
Locativesambhūtyām sambhūtau sambhūtyoḥ sambhūtiṣu

Compound sambhūti -

Adverb -sambhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria