Declension table of sambhrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sambhrāntaḥ | sambhrāntau | sambhrāntāḥ |
Vocative | sambhrānta | sambhrāntau | sambhrāntāḥ |
Accusative | sambhrāntam | sambhrāntau | sambhrāntān |
Instrumental | sambhrāntena | sambhrāntābhyām | sambhrāntaiḥ |
Dative | sambhrāntāya | sambhrāntābhyām | sambhrāntebhyaḥ |
Ablative | sambhrāntāt | sambhrāntābhyām | sambhrāntebhyaḥ |
Genitive | sambhrāntasya | sambhrāntayoḥ | sambhrāntānām |
Locative | sambhrānte | sambhrāntayoḥ | sambhrānteṣu |