Declension table of sambhrānta

Deva

MasculineSingularDualPlural
Nominativesambhrāntaḥ sambhrāntau sambhrāntāḥ
Vocativesambhrānta sambhrāntau sambhrāntāḥ
Accusativesambhrāntam sambhrāntau sambhrāntān
Instrumentalsambhrāntena sambhrāntābhyām sambhrāntaiḥ
Dativesambhrāntāya sambhrāntābhyām sambhrāntebhyaḥ
Ablativesambhrāntāt sambhrāntābhyām sambhrāntebhyaḥ
Genitivesambhrāntasya sambhrāntayoḥ sambhrāntānām
Locativesambhrānte sambhrāntayoḥ sambhrānteṣu

Compound sambhrānta -

Adverb -sambhrāntam -sambhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria