Declension table of sambhavanātha

Deva

MasculineSingularDualPlural
Nominativesambhavanāthaḥ sambhavanāthau sambhavanāthāḥ
Vocativesambhavanātha sambhavanāthau sambhavanāthāḥ
Accusativesambhavanātham sambhavanāthau sambhavanāthān
Instrumentalsambhavanāthena sambhavanāthābhyām sambhavanāthaiḥ sambhavanāthebhiḥ
Dativesambhavanāthāya sambhavanāthābhyām sambhavanāthebhyaḥ
Ablativesambhavanāthāt sambhavanāthābhyām sambhavanāthebhyaḥ
Genitivesambhavanāthasya sambhavanāthayoḥ sambhavanāthānām
Locativesambhavanāthe sambhavanāthayoḥ sambhavanātheṣu

Compound sambhavanātha -

Adverb -sambhavanātham -sambhavanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria