Declension table of sambharabhava

Deva

NeuterSingularDualPlural
Nominativesambharabhavam sambharabhave sambharabhavāṇi
Vocativesambharabhava sambharabhave sambharabhavāṇi
Accusativesambharabhavam sambharabhave sambharabhavāṇi
Instrumentalsambharabhaveṇa sambharabhavābhyām sambharabhavaiḥ
Dativesambharabhavāya sambharabhavābhyām sambharabhavebhyaḥ
Ablativesambharabhavāt sambharabhavābhyām sambharabhavebhyaḥ
Genitivesambharabhavasya sambharabhavayoḥ sambharabhavāṇām
Locativesambharabhave sambharabhavayoḥ sambharabhaveṣu

Compound sambharabhava -

Adverb -sambharabhavam -sambharabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria