Declension table of sambhāvya

Deva

NeuterSingularDualPlural
Nominativesambhāvyam sambhāvye sambhāvyāni
Vocativesambhāvya sambhāvye sambhāvyāni
Accusativesambhāvyam sambhāvye sambhāvyāni
Instrumentalsambhāvyena sambhāvyābhyām sambhāvyaiḥ
Dativesambhāvyāya sambhāvyābhyām sambhāvyebhyaḥ
Ablativesambhāvyāt sambhāvyābhyām sambhāvyebhyaḥ
Genitivesambhāvyasya sambhāvyayoḥ sambhāvyānām
Locativesambhāvye sambhāvyayoḥ sambhāvyeṣu

Compound sambhāvya -

Adverb -sambhāvyam -sambhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria