Declension table of sambhāvita

Deva

NeuterSingularDualPlural
Nominativesambhāvitam sambhāvite sambhāvitāni
Vocativesambhāvita sambhāvite sambhāvitāni
Accusativesambhāvitam sambhāvite sambhāvitāni
Instrumentalsambhāvitena sambhāvitābhyām sambhāvitaiḥ
Dativesambhāvitāya sambhāvitābhyām sambhāvitebhyaḥ
Ablativesambhāvitāt sambhāvitābhyām sambhāvitebhyaḥ
Genitivesambhāvitasya sambhāvitayoḥ sambhāvitānām
Locativesambhāvite sambhāvitayoḥ sambhāviteṣu

Compound sambhāvita -

Adverb -sambhāvitam -sambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria