Declension table of sambhāvita

Deva

MasculineSingularDualPlural
Nominativesambhāvitaḥ sambhāvitau sambhāvitāḥ
Vocativesambhāvita sambhāvitau sambhāvitāḥ
Accusativesambhāvitam sambhāvitau sambhāvitān
Instrumentalsambhāvitena sambhāvitābhyām sambhāvitaiḥ sambhāvitebhiḥ
Dativesambhāvitāya sambhāvitābhyām sambhāvitebhyaḥ
Ablativesambhāvitāt sambhāvitābhyām sambhāvitebhyaḥ
Genitivesambhāvitasya sambhāvitayoḥ sambhāvitānām
Locativesambhāvite sambhāvitayoḥ sambhāviteṣu

Compound sambhāvita -

Adverb -sambhāvitam -sambhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria