Declension table of sambhāvanapūrvapada

Deva

NeuterSingularDualPlural
Nominativesambhāvanapūrvapadam sambhāvanapūrvapade sambhāvanapūrvapadāni
Vocativesambhāvanapūrvapada sambhāvanapūrvapade sambhāvanapūrvapadāni
Accusativesambhāvanapūrvapadam sambhāvanapūrvapade sambhāvanapūrvapadāni
Instrumentalsambhāvanapūrvapadena sambhāvanapūrvapadābhyām sambhāvanapūrvapadaiḥ
Dativesambhāvanapūrvapadāya sambhāvanapūrvapadābhyām sambhāvanapūrvapadebhyaḥ
Ablativesambhāvanapūrvapadāt sambhāvanapūrvapadābhyām sambhāvanapūrvapadebhyaḥ
Genitivesambhāvanapūrvapadasya sambhāvanapūrvapadayoḥ sambhāvanapūrvapadānām
Locativesambhāvanapūrvapade sambhāvanapūrvapadayoḥ sambhāvanapūrvapadeṣu

Compound sambhāvanapūrvapada -

Adverb -sambhāvanapūrvapadam -sambhāvanapūrvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria