Declension table of sambaddhārtha

Deva

NeuterSingularDualPlural
Nominativesambaddhārtham sambaddhārthe sambaddhārthāni
Vocativesambaddhārtha sambaddhārthe sambaddhārthāni
Accusativesambaddhārtham sambaddhārthe sambaddhārthāni
Instrumentalsambaddhārthena sambaddhārthābhyām sambaddhārthaiḥ
Dativesambaddhārthāya sambaddhārthābhyām sambaddhārthebhyaḥ
Ablativesambaddhārthāt sambaddhārthābhyām sambaddhārthebhyaḥ
Genitivesambaddhārthasya sambaddhārthayoḥ sambaddhārthānām
Locativesambaddhārthe sambaddhārthayoḥ sambaddhārtheṣu

Compound sambaddhārtha -

Adverb -sambaddhārtham -sambaddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria