Declension table of sambaddha

Deva

MasculineSingularDualPlural
Nominativesambaddhaḥ sambaddhau sambaddhāḥ
Vocativesambaddha sambaddhau sambaddhāḥ
Accusativesambaddham sambaddhau sambaddhān
Instrumentalsambaddhena sambaddhābhyām sambaddhaiḥ sambaddhebhiḥ
Dativesambaddhāya sambaddhābhyām sambaddhebhyaḥ
Ablativesambaddhāt sambaddhābhyām sambaddhebhyaḥ
Genitivesambaddhasya sambaddhayoḥ sambaddhānām
Locativesambaddhe sambaddhayoḥ sambaddheṣu

Compound sambaddha -

Adverb -sambaddham -sambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria