Declension table of sambādha

Deva

NeuterSingularDualPlural
Nominativesambādham sambādhe sambādhāni
Vocativesambādha sambādhe sambādhāni
Accusativesambādham sambādhe sambādhāni
Instrumentalsambādhena sambādhābhyām sambādhaiḥ
Dativesambādhāya sambādhābhyām sambādhebhyaḥ
Ablativesambādhāt sambādhābhyām sambādhebhyaḥ
Genitivesambādhasya sambādhayoḥ sambādhānām
Locativesambādhe sambādhayoḥ sambādheṣu

Compound sambādha -

Adverb -sambādham -sambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria