Declension table of ruśama

Deva

MasculineSingularDualPlural
Nominativeruśamaḥ ruśamau ruśamāḥ
Vocativeruśama ruśamau ruśamāḥ
Accusativeruśamam ruśamau ruśamān
Instrumentalruśamena ruśamābhyām ruśamaiḥ ruśamebhiḥ
Dativeruśamāya ruśamābhyām ruśamebhyaḥ
Ablativeruśamāt ruśamābhyām ruśamebhyaḥ
Genitiveruśamasya ruśamayoḥ ruśamānām
Locativeruśame ruśamayoḥ ruśameṣu

Compound ruśama -

Adverb -ruśamam -ruśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria