Declension table of rūpyaka

Deva

NeuterSingularDualPlural
Nominativerūpyakam rūpyake rūpyakāṇi
Vocativerūpyaka rūpyake rūpyakāṇi
Accusativerūpyakam rūpyake rūpyakāṇi
Instrumentalrūpyakeṇa rūpyakābhyām rūpyakaiḥ
Dativerūpyakāya rūpyakābhyām rūpyakebhyaḥ
Ablativerūpyakāt rūpyakābhyām rūpyakebhyaḥ
Genitiverūpyakasya rūpyakayoḥ rūpyakāṇām
Locativerūpyake rūpyakayoḥ rūpyakeṣu

Compound rūpyaka -

Adverb -rūpyakam -rūpyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria