Declension table of rūpita

Deva

NeuterSingularDualPlural
Nominativerūpitam rūpite rūpitāni
Vocativerūpita rūpite rūpitāni
Accusativerūpitam rūpite rūpitāni
Instrumentalrūpitena rūpitābhyām rūpitaiḥ
Dativerūpitāya rūpitābhyām rūpitebhyaḥ
Ablativerūpitāt rūpitābhyām rūpitebhyaḥ
Genitiverūpitasya rūpitayoḥ rūpitānām
Locativerūpite rūpitayoḥ rūpiteṣu

Compound rūpita -

Adverb -rūpitam -rūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria