Declension table of rūpavattara

Deva

NeuterSingularDualPlural
Nominativerūpavattaram rūpavattare rūpavattarāṇi
Vocativerūpavattara rūpavattare rūpavattarāṇi
Accusativerūpavattaram rūpavattare rūpavattarāṇi
Instrumentalrūpavattareṇa rūpavattarābhyām rūpavattaraiḥ
Dativerūpavattarāya rūpavattarābhyām rūpavattarebhyaḥ
Ablativerūpavattarāt rūpavattarābhyām rūpavattarebhyaḥ
Genitiverūpavattarasya rūpavattarayoḥ rūpavattarāṇām
Locativerūpavattare rūpavattarayoḥ rūpavattareṣu

Compound rūpavattara -

Adverb -rūpavattaram -rūpavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria