Declension table of rūpavat

Deva

NeuterSingularDualPlural
Nominativerūpavat rūpavantī rūpavatī rūpavanti
Vocativerūpavat rūpavantī rūpavatī rūpavanti
Accusativerūpavat rūpavantī rūpavatī rūpavanti
Instrumentalrūpavatā rūpavadbhyām rūpavadbhiḥ
Dativerūpavate rūpavadbhyām rūpavadbhyaḥ
Ablativerūpavataḥ rūpavadbhyām rūpavadbhyaḥ
Genitiverūpavataḥ rūpavatoḥ rūpavatām
Locativerūpavati rūpavatoḥ rūpavatsu

Adverb -rūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria