Declension table of rūpasamṛddhi

Deva

FeminineSingularDualPlural
Nominativerūpasamṛddhiḥ rūpasamṛddhī rūpasamṛddhayaḥ
Vocativerūpasamṛddhe rūpasamṛddhī rūpasamṛddhayaḥ
Accusativerūpasamṛddhim rūpasamṛddhī rūpasamṛddhīḥ
Instrumentalrūpasamṛddhyā rūpasamṛddhibhyām rūpasamṛddhibhiḥ
Dativerūpasamṛddhyai rūpasamṛddhaye rūpasamṛddhibhyām rūpasamṛddhibhyaḥ
Ablativerūpasamṛddhyāḥ rūpasamṛddheḥ rūpasamṛddhibhyām rūpasamṛddhibhyaḥ
Genitiverūpasamṛddhyāḥ rūpasamṛddheḥ rūpasamṛddhyoḥ rūpasamṛddhīnām
Locativerūpasamṛddhyām rūpasamṛddhau rūpasamṛddhyoḥ rūpasamṛddhiṣu

Compound rūpasamṛddhi -

Adverb -rūpasamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria