Declension table of rūpakasamāsa

Deva

MasculineSingularDualPlural
Nominativerūpakasamāsaḥ rūpakasamāsau rūpakasamāsāḥ
Vocativerūpakasamāsa rūpakasamāsau rūpakasamāsāḥ
Accusativerūpakasamāsam rūpakasamāsau rūpakasamāsān
Instrumentalrūpakasamāsena rūpakasamāsābhyām rūpakasamāsaiḥ rūpakasamāsebhiḥ
Dativerūpakasamāsāya rūpakasamāsābhyām rūpakasamāsebhyaḥ
Ablativerūpakasamāsāt rūpakasamāsābhyām rūpakasamāsebhyaḥ
Genitiverūpakasamāsasya rūpakasamāsayoḥ rūpakasamāsānām
Locativerūpakasamāse rūpakasamāsayoḥ rūpakasamāseṣu

Compound rūpakasamāsa -

Adverb -rūpakasamāsam -rūpakasamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria