Declension table of rūpaka

Deva

NeuterSingularDualPlural
Nominativerūpakam rūpake rūpakāṇi
Vocativerūpaka rūpake rūpakāṇi
Accusativerūpakam rūpake rūpakāṇi
Instrumentalrūpakeṇa rūpakābhyām rūpakaiḥ
Dativerūpakāya rūpakābhyām rūpakebhyaḥ
Ablativerūpakāt rūpakābhyām rūpakebhyaḥ
Genitiverūpakasya rūpakayoḥ rūpakāṇām
Locativerūpake rūpakayoḥ rūpakeṣu

Compound rūpaka -

Adverb -rūpakam -rūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria