Declension table of rūpadheya

Deva

NeuterSingularDualPlural
Nominativerūpadheyam rūpadheye rūpadheyāni
Vocativerūpadheya rūpadheye rūpadheyāni
Accusativerūpadheyam rūpadheye rūpadheyāni
Instrumentalrūpadheyena rūpadheyābhyām rūpadheyaiḥ
Dativerūpadheyāya rūpadheyābhyām rūpadheyebhyaḥ
Ablativerūpadheyāt rūpadheyābhyām rūpadheyebhyaḥ
Genitiverūpadheyasya rūpadheyayoḥ rūpadheyānām
Locativerūpadheye rūpadheyayoḥ rūpadheyeṣu

Compound rūpadheya -

Adverb -rūpadheyam -rūpadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria