Declension table of ?rūkṣayitavya

Deva

MasculineSingularDualPlural
Nominativerūkṣayitavyaḥ rūkṣayitavyau rūkṣayitavyāḥ
Vocativerūkṣayitavya rūkṣayitavyau rūkṣayitavyāḥ
Accusativerūkṣayitavyam rūkṣayitavyau rūkṣayitavyān
Instrumentalrūkṣayitavyena rūkṣayitavyābhyām rūkṣayitavyaiḥ rūkṣayitavyebhiḥ
Dativerūkṣayitavyāya rūkṣayitavyābhyām rūkṣayitavyebhyaḥ
Ablativerūkṣayitavyāt rūkṣayitavyābhyām rūkṣayitavyebhyaḥ
Genitiverūkṣayitavyasya rūkṣayitavyayoḥ rūkṣayitavyānām
Locativerūkṣayitavye rūkṣayitavyayoḥ rūkṣayitavyeṣu

Compound rūkṣayitavya -

Adverb -rūkṣayitavyam -rūkṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria