सुबन्तावली ?रूक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमारूक्षयितव्यः रूक्षयितव्यौ रूक्षयितव्याः
सम्बोधनम्रूक्षयितव्य रूक्षयितव्यौ रूक्षयितव्याः
द्वितीयारूक्षयितव्यम् रूक्षयितव्यौ रूक्षयितव्यान्
तृतीयारूक्षयितव्येन रूक्षयितव्याभ्याम् रूक्षयितव्यैः रूक्षयितव्येभिः
चतुर्थीरूक्षयितव्याय रूक्षयितव्याभ्याम् रूक्षयितव्येभ्यः
पञ्चमीरूक्षयितव्यात् रूक्षयितव्याभ्याम् रूक्षयितव्येभ्यः
षष्ठीरूक्षयितव्यस्य रूक्षयितव्ययोः रूक्षयितव्यानाम्
सप्तमीरूक्षयितव्ये रूक्षयितव्ययोः रूक्षयितव्येषु

समास रूक्षयितव्य

अव्यय ॰रूक्षयितव्यम् ॰रूक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria