Declension table of rūkṣatā

Deva

FeminineSingularDualPlural
Nominativerūkṣatā rūkṣate rūkṣatāḥ
Vocativerūkṣate rūkṣate rūkṣatāḥ
Accusativerūkṣatām rūkṣate rūkṣatāḥ
Instrumentalrūkṣatayā rūkṣatābhyām rūkṣatābhiḥ
Dativerūkṣatāyai rūkṣatābhyām rūkṣatābhyaḥ
Ablativerūkṣatāyāḥ rūkṣatābhyām rūkṣatābhyaḥ
Genitiverūkṣatāyāḥ rūkṣatayoḥ rūkṣatānām
Locativerūkṣatāyām rūkṣatayoḥ rūkṣatāsu

Adverb -rūkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria