Declension table of rūkṣa

Deva

MasculineSingularDualPlural
Nominativerūkṣaḥ rūkṣau rūkṣāḥ
Vocativerūkṣa rūkṣau rūkṣāḥ
Accusativerūkṣam rūkṣau rūkṣān
Instrumentalrūkṣeṇa rūkṣābhyām rūkṣaiḥ rūkṣebhiḥ
Dativerūkṣāya rūkṣābhyām rūkṣebhyaḥ
Ablativerūkṣāt rūkṣābhyām rūkṣebhyaḥ
Genitiverūkṣasya rūkṣayoḥ rūkṣāṇām
Locativerūkṣe rūkṣayoḥ rūkṣeṣu

Compound rūkṣa -

Adverb -rūkṣam -rūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria