Declension table of rūḍhi

Deva

FeminineSingularDualPlural
Nominativerūḍhiḥ rūḍhī rūḍhayaḥ
Vocativerūḍhe rūḍhī rūḍhayaḥ
Accusativerūḍhim rūḍhī rūḍhīḥ
Instrumentalrūḍhyā rūḍhibhyām rūḍhibhiḥ
Dativerūḍhyai rūḍhaye rūḍhibhyām rūḍhibhyaḥ
Ablativerūḍhyāḥ rūḍheḥ rūḍhibhyām rūḍhibhyaḥ
Genitiverūḍhyāḥ rūḍheḥ rūḍhyoḥ rūḍhīnām
Locativerūḍhyām rūḍhau rūḍhyoḥ rūḍhiṣu

Compound rūḍhi -

Adverb -rūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria