Declension table of rūḍhārtha

Deva

MasculineSingularDualPlural
Nominativerūḍhārthaḥ rūḍhārthau rūḍhārthāḥ
Vocativerūḍhārtha rūḍhārthau rūḍhārthāḥ
Accusativerūḍhārtham rūḍhārthau rūḍhārthān
Instrumentalrūḍhārthena rūḍhārthābhyām rūḍhārthaiḥ rūḍhārthebhiḥ
Dativerūḍhārthāya rūḍhārthābhyām rūḍhārthebhyaḥ
Ablativerūḍhārthāt rūḍhārthābhyām rūḍhārthebhyaḥ
Genitiverūḍhārthasya rūḍhārthayoḥ rūḍhārthānām
Locativerūḍhārthe rūḍhārthayoḥ rūḍhārtheṣu

Compound rūḍhārtha -

Adverb -rūḍhārtham -rūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria