Declension table of rūḍha

Deva

NeuterSingularDualPlural
Nominativerūḍham rūḍhe rūḍhāni
Vocativerūḍha rūḍhe rūḍhāni
Accusativerūḍham rūḍhe rūḍhāni
Instrumentalrūḍhena rūḍhābhyām rūḍhaiḥ
Dativerūḍhāya rūḍhābhyām rūḍhebhyaḥ
Ablativerūḍhāt rūḍhābhyām rūḍhebhyaḥ
Genitiverūḍhasya rūḍhayoḥ rūḍhānām
Locativerūḍhe rūḍhayoḥ rūḍheṣu

Compound rūḍha -

Adverb -rūḍham -rūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria