Declension table of rūḍha

Deva

MasculineSingularDualPlural
Nominativerūḍhaḥ rūḍhau rūḍhāḥ
Vocativerūḍha rūḍhau rūḍhāḥ
Accusativerūḍham rūḍhau rūḍhān
Instrumentalrūḍhena rūḍhābhyām rūḍhaiḥ rūḍhebhiḥ
Dativerūḍhāya rūḍhābhyām rūḍhebhyaḥ
Ablativerūḍhāt rūḍhābhyām rūḍhebhyaḥ
Genitiverūḍhasya rūḍhayoḥ rūḍhānām
Locativerūḍhe rūḍhayoḥ rūḍheṣu

Compound rūḍha -

Adverb -rūḍham -rūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria