सुबन्तावली ?रुरुरुक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमारुरुरुक्ष्वान् रुरुरुक्ष्वांसौ रुरुरुक्ष्वांसः
सम्बोधनम्रुरुरुक्ष्वन् रुरुरुक्ष्वांसौ रुरुरुक्ष्वांसः
द्वितीयारुरुरुक्ष्वांसम् रुरुरुक्ष्वांसौ रुरुरुक्षुषः
तृतीयारुरुरुक्षुषा रुरुरुक्ष्वद्भ्याम् रुरुरुक्ष्वद्भिः
चतुर्थीरुरुरुक्षुषे रुरुरुक्ष्वद्भ्याम् रुरुरुक्ष्वद्भ्यः
पञ्चमीरुरुरुक्षुषः रुरुरुक्ष्वद्भ्याम् रुरुरुक्ष्वद्भ्यः
षष्ठीरुरुरुक्षुषः रुरुरुक्षुषोः रुरुरुक्षुषाम्
सप्तमीरुरुरुक्षुषि रुरुरुक्षुषोः रुरुरुक्ष्वत्सु

समास रुरुरुक्ष्वत्

अव्यय ॰रुरुरुक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria