Declension table of rudrasāvarṇa

Deva

MasculineSingularDualPlural
Nominativerudrasāvarṇaḥ rudrasāvarṇau rudrasāvarṇāḥ
Vocativerudrasāvarṇa rudrasāvarṇau rudrasāvarṇāḥ
Accusativerudrasāvarṇam rudrasāvarṇau rudrasāvarṇān
Instrumentalrudrasāvarṇena rudrasāvarṇābhyām rudrasāvarṇaiḥ rudrasāvarṇebhiḥ
Dativerudrasāvarṇāya rudrasāvarṇābhyām rudrasāvarṇebhyaḥ
Ablativerudrasāvarṇāt rudrasāvarṇābhyām rudrasāvarṇebhyaḥ
Genitiverudrasāvarṇasya rudrasāvarṇayoḥ rudrasāvarṇānām
Locativerudrasāvarṇe rudrasāvarṇayoḥ rudrasāvarṇeṣu

Compound rudrasāvarṇa -

Adverb -rudrasāvarṇam -rudrasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria