Declension table of rudramuhūrta

Deva

MasculineSingularDualPlural
Nominativerudramuhūrtaḥ rudramuhūrtau rudramuhūrtāḥ
Vocativerudramuhūrta rudramuhūrtau rudramuhūrtāḥ
Accusativerudramuhūrtam rudramuhūrtau rudramuhūrtān
Instrumentalrudramuhūrtena rudramuhūrtābhyām rudramuhūrtaiḥ rudramuhūrtebhiḥ
Dativerudramuhūrtāya rudramuhūrtābhyām rudramuhūrtebhyaḥ
Ablativerudramuhūrtāt rudramuhūrtābhyām rudramuhūrtebhyaḥ
Genitiverudramuhūrtasya rudramuhūrtayoḥ rudramuhūrtānām
Locativerudramuhūrte rudramuhūrtayoḥ rudramuhūrteṣu

Compound rudramuhūrta -

Adverb -rudramuhūrtam -rudramuhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria