Declension table of rudradāman

Deva

MasculineSingularDualPlural
Nominativerudradāmā rudradāmānau rudradāmānaḥ
Vocativerudradāman rudradāmānau rudradāmānaḥ
Accusativerudradāmānam rudradāmānau rudradāmnaḥ
Instrumentalrudradāmnā rudradāmabhyām rudradāmabhiḥ
Dativerudradāmne rudradāmabhyām rudradāmabhyaḥ
Ablativerudradāmnaḥ rudradāmabhyām rudradāmabhyaḥ
Genitiverudradāmnaḥ rudradāmnoḥ rudradāmnām
Locativerudradāmni rudradāmani rudradāmnoḥ rudradāmasu

Compound rudradāma -

Adverb -rudradāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria