Declension table of rudrābhiṣeka

Deva

MasculineSingularDualPlural
Nominativerudrābhiṣekaḥ rudrābhiṣekau rudrābhiṣekāḥ
Vocativerudrābhiṣeka rudrābhiṣekau rudrābhiṣekāḥ
Accusativerudrābhiṣekam rudrābhiṣekau rudrābhiṣekān
Instrumentalrudrābhiṣekeṇa rudrābhiṣekābhyām rudrābhiṣekaiḥ rudrābhiṣekebhiḥ
Dativerudrābhiṣekāya rudrābhiṣekābhyām rudrābhiṣekebhyaḥ
Ablativerudrābhiṣekāt rudrābhiṣekābhyām rudrābhiṣekebhyaḥ
Genitiverudrābhiṣekasya rudrābhiṣekayoḥ rudrābhiṣekāṇām
Locativerudrābhiṣeke rudrābhiṣekayoḥ rudrābhiṣekeṣu

Compound rudrābhiṣeka -

Adverb -rudrābhiṣekam -rudrābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria