Declension table of rudita

Deva

NeuterSingularDualPlural
Nominativeruditam rudite ruditāni
Vocativerudita rudite ruditāni
Accusativeruditam rudite ruditāni
Instrumentalruditena ruditābhyām ruditaiḥ
Dativeruditāya ruditābhyām ruditebhyaḥ
Ablativeruditāt ruditābhyām ruditebhyaḥ
Genitiveruditasya ruditayoḥ ruditānām
Locativerudite ruditayoḥ ruditeṣu

Compound rudita -

Adverb -ruditam -ruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria