Declension table of rudita

Deva

MasculineSingularDualPlural
Nominativeruditaḥ ruditau ruditāḥ
Vocativerudita ruditau ruditāḥ
Accusativeruditam ruditau ruditān
Instrumentalruditena ruditābhyām ruditaiḥ ruditebhiḥ
Dativeruditāya ruditābhyām ruditebhyaḥ
Ablativeruditāt ruditābhyām ruditebhyaḥ
Genitiveruditasya ruditayoḥ ruditānām
Locativerudite ruditayoḥ ruditeṣu

Compound rudita -

Adverb -ruditam -ruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria