Declension table of rudhirodgārin

Deva

NeuterSingularDualPlural
Nominativerudhirodgāri rudhirodgāriṇī rudhirodgārīṇi
Vocativerudhirodgārin rudhirodgāri rudhirodgāriṇī rudhirodgārīṇi
Accusativerudhirodgāri rudhirodgāriṇī rudhirodgārīṇi
Instrumentalrudhirodgāriṇā rudhirodgāribhyām rudhirodgāribhiḥ
Dativerudhirodgāriṇe rudhirodgāribhyām rudhirodgāribhyaḥ
Ablativerudhirodgāriṇaḥ rudhirodgāribhyām rudhirodgāribhyaḥ
Genitiverudhirodgāriṇaḥ rudhirodgāriṇoḥ rudhirodgāriṇām
Locativerudhirodgāriṇi rudhirodgāriṇoḥ rudhirodgāriṣu

Compound rudhirodgāri -

Adverb -rudhirodgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria