Declension table of ruddhāloka

Deva

MasculineSingularDualPlural
Nominativeruddhālokaḥ ruddhālokau ruddhālokāḥ
Vocativeruddhāloka ruddhālokau ruddhālokāḥ
Accusativeruddhālokam ruddhālokau ruddhālokān
Instrumentalruddhālokena ruddhālokābhyām ruddhālokaiḥ ruddhālokebhiḥ
Dativeruddhālokāya ruddhālokābhyām ruddhālokebhyaḥ
Ablativeruddhālokāt ruddhālokābhyām ruddhālokebhyaḥ
Genitiveruddhālokasya ruddhālokayoḥ ruddhālokānām
Locativeruddhāloke ruddhālokayoḥ ruddhālokeṣu

Compound ruddhāloka -

Adverb -ruddhālokam -ruddhālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria