Declension table of ruddha

Deva

NeuterSingularDualPlural
Nominativeruddham ruddhe ruddhāni
Vocativeruddha ruddhe ruddhāni
Accusativeruddham ruddhe ruddhāni
Instrumentalruddhena ruddhābhyām ruddhaiḥ
Dativeruddhāya ruddhābhyām ruddhebhyaḥ
Ablativeruddhāt ruddhābhyām ruddhebhyaḥ
Genitiveruddhasya ruddhayoḥ ruddhānām
Locativeruddhe ruddhayoḥ ruddheṣu

Compound ruddha -

Adverb -ruddham -ruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria