Declension table of rucita

Deva

MasculineSingularDualPlural
Nominativerucitaḥ rucitau rucitāḥ
Vocativerucita rucitau rucitāḥ
Accusativerucitam rucitau rucitān
Instrumentalrucitena rucitābhyām rucitaiḥ rucitebhiḥ
Dativerucitāya rucitābhyām rucitebhyaḥ
Ablativerucitāt rucitābhyām rucitebhyaḥ
Genitiverucitasya rucitayoḥ rucitānām
Locativerucite rucitayoḥ ruciteṣu

Compound rucita -

Adverb -rucitam -rucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria