Declension table of ririkṣat

Deva

NeuterSingularDualPlural
Nominativeririkṣat ririkṣantī ririkṣatī ririkṣanti
Vocativeririkṣat ririkṣantī ririkṣatī ririkṣanti
Accusativeririkṣat ririkṣantī ririkṣatī ririkṣanti
Instrumentalririkṣatā ririkṣadbhyām ririkṣadbhiḥ
Dativeririkṣate ririkṣadbhyām ririkṣadbhyaḥ
Ablativeririkṣataḥ ririkṣadbhyām ririkṣadbhyaḥ
Genitiveririkṣataḥ ririkṣatoḥ ririkṣatām
Locativeririkṣati ririkṣatoḥ ririkṣatsu

Adverb -ririkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria