Declension table of rirādhayiṣu

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣu rirādhayiṣuṇī rirādhayiṣūṇi
Vocativerirādhayiṣu rirādhayiṣuṇī rirādhayiṣūṇi
Accusativerirādhayiṣu rirādhayiṣuṇī rirādhayiṣūṇi
Instrumentalrirādhayiṣuṇā rirādhayiṣubhyām rirādhayiṣubhiḥ
Dativerirādhayiṣuṇe rirādhayiṣubhyām rirādhayiṣubhyaḥ
Ablativerirādhayiṣuṇaḥ rirādhayiṣubhyām rirādhayiṣubhyaḥ
Genitiverirādhayiṣuṇaḥ rirādhayiṣuṇoḥ rirādhayiṣūṇām
Locativerirādhayiṣuṇi rirādhayiṣuṇoḥ rirādhayiṣuṣu

Compound rirādhayiṣu -

Adverb -rirādhayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria