Declension table of riraṃsu

Deva

MasculineSingularDualPlural
Nominativeriraṃsuḥ riraṃsū riraṃsavaḥ
Vocativeriraṃso riraṃsū riraṃsavaḥ
Accusativeriraṃsum riraṃsū riraṃsūn
Instrumentalriraṃsunā riraṃsubhyām riraṃsubhiḥ
Dativeriraṃsave riraṃsubhyām riraṃsubhyaḥ
Ablativeriraṃsoḥ riraṃsubhyām riraṃsubhyaḥ
Genitiveriraṃsoḥ riraṃsvoḥ riraṃsūnām
Locativeriraṃsau riraṃsvoḥ riraṃsuṣu

Compound riraṃsu -

Adverb -riraṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria